quarta-feira, 22 de maio de 2024

Nṛsiṁha-caturdaśī 2024 Kī Jaya !!!


Nṛsiṁha-caturdaśī 2024 Kī Jaya !!!

====================

ॐ क्ष्रौं नारसिंहाय नमः

oṃ kṣraum nārasiṃhāya namaḥ

"Reverências a Śrī Nṛsiṁhadeva"

O Bīja Mantra Kṣraum é o som seminal de Śrī Nṛsiṁhadeva, cuja força invoca a superação do medo diante das situações mais obscuras e a destruição de poderes maléficos.

====================

जय नृसिंहदेव जय नृसिंहदेव
जय नृसिंहदेव जय नृसिंहदेव ।
जय प्रह्लादमहरज जय प्रह्लादमहरज
जय प्रह्लादमहरज जय प्रह्लादमहरज ॥

jaya nṛsiṁhadeva jaya nṛsiṁhadeva
jaya nṛsiṁhadeva jaya nṛsiṁhadeva ।
jaya prahlāda mahārāja  jaya prahlāda mahārāja
jaya prahlāda mahārāja  jaya prahlāda mahārāja ॥

====================

ॐ नारसिंहाय विद्महे
वज्रनखाय धीमहि ।
तन्नो नारसिंहः प्रचोदयात् ॥

oṃ nārasiṃhāya vidmahe
vajra-nakhāya dhīmahi ।
tanno nārasiṃhaḥ pracodayāt ॥

"Meditemos nEle que é conhecido como o possuidor de unhas tão duras quanto raios e dentes afiadíssimos. Sejamos entusiasmados por Śrī Nṛsiṁhadeva."

(Nṛsiṁha Gāyatrī)

====================

উগ্রোঽপ্যনুগ্র এবায়ং স্বভক্তানাং নৃকেশরী ।
কেশরীব স্বপোতানামন্যেষামুগ্রবিক্রমঃ ॥ ৬ ॥

ugro ’py anugra evāyaṁ
sva-bhaktānāṁ nṛ-keśarī
keśarīva sva-potānām
anyeṣām ugra-vikramaḥ

"Embora muito feroz, a leoa é muito gentil com seus filhotes. Da mesma forma, embora muito feroz com os não-devotos como Hiraṇyakaśipu, Śrī Nṛsiṁhadeva é muito, muito gentil e amável com devotos como Prahlāda Mahārāja."

(Caitanya-caritāmṛta - Madhya 8.6)

====================

Nṛsiṁha-caturdaśī 2024 Kī Jaya !!!

====================

ॐ क्ष्रौं नारसिंहाय नमः
oṃ kṣraum nārasiṃhāya namaḥ

"Obeisances to Śrī Nṛsiṁhadeva"

The Bīja Mantra Kṣraum is the seminal sound of Śrī Nṛsiṁhadeva, whose strength invokes the overcoming of fear in the darkest situations and the destruction of evil powers.

====================

जय नृसिंहदेव जय नृसिंहदेव
जय नृसिंहदेव जय नृसिंहदेव ।
जय प्रह्लादमहरज जय प्रह्लादमहरज
जय प्रह्लादमहरज जय प्रह्लादमहरज ॥

jaya nṛsiṁhadeva jaya nṛsiṁhadeva
jaya nṛsiṁhadeva jaya nṛsiṁhadeva ।
jaya prahlāda mahārāja  jaya prahlāda mahārāja
jaya prahlāda mahārāja  jaya prahlāda mahārāja ॥

===================

ॐ नारसिंहाय विद्महे
वज्रनखाय धीमहि ।
तन्नो नारसिंहः प्रचोदयात् ॥

oṃ nārasiṃhāya vidmahe
vajra-nakhāya dhīmahi ।
tanno nārasiṃhaḥ pracodayāt ॥

"Let us meditate on He who is known as the possessor of nails as hard as thunderbolts and sharp teeth. Let us be enthused by Śrī Nṛsiṁhadeva."

(Nṛsiṁha Gāyatrī)

=====================

উগ্রোঽপ্যনুগ্র এবায়ং স্বভক্তানাং নৃকেশরী ।
কেশরীব স্বপোতানামন্যেষামুগ্রবিক্রমঃ ॥ ৬ ॥

ugro ’py anugra evāyaṁ
sva-bhaktānāṁ nṛ-keśarī
keśarīva sva-potānām
anyeṣām ugra-vikramaḥ

"Although very ferocious, the lioness is very kind to her cubs. Similarly, although very ferocious to non-devotees like Hiranyakashipu, Śrī Nṛsiṁhadeva is very, very soft and kind to devotees like Prahlāda Mahārāja."

(Caitanya-caritāmṛta - Madhya 8.6)