sábado, 8 de junho de 2019

Alcançado no mundo de hoje


Śrī Śrī Rādhā-Kṛṣṇayor Aṣṭa-Kālīya-Līlā-Smarana-Maṅgala-Stotram

por Śrīla Rūpa Gosvāmī

Invocação

śrī rādhā prāṇabandhoś caraṇa kamalayoḥ keśa-śeṣādyagamyā yā sādhyā prema sevā vraja caritaparair gādha laulyaika labhyā sā syāt prāptā yayā tāṁ adhunā mānasīm asya sevāṁ bhāvyām rāgādhvapānthair vrajam anucaritaṁ naityikaṁ tasya naumi


"O objectivo de Prema-sevā dirigido aos pés de lótus do amado do coração de Rādhārāṇī, Śrī Kṛṣṇa, nunca pode ser alcançado por grandes personalidades como Brahmā, Śiva ou Ananta Śeṣa.

Este Prema-sevā pode, no entanto, ser alcançado no mundo de hoje pela pessoa que trilha o caminho de Rāgānugā-bhakti.

O objectivo deste Sādhana só pode ser alcançado através de grande desejo aplicado ao serviço de Śrī Kṛṣṇa, seguindo os passos de Seus associados em seus passatempos diários pelo processo de Mānasī-sevā.

Eu ofereço minhas reverências a estas Aṣṭa-Kālīya-Līlās enquanto elas continuamente manifestam-se na terra de Vṛndāvana."

Śrī Śrī Rādhā-Kṛṣṇayor Aṣṭa-Kālīya-Līlā-Smarana-Maṅgala-Stotram

by Śrīla Rūpa Gosvāmī

Invocation

śrī rādhā prāṇabandhoś caraṇa kamalayoḥ keśa-śeṣādyagamyā yā sādhyā prema sevā vraja caritaparair gādha laulyaika labhyā sā syāt prāptā yayā tāṁ adhunā mānasīm asya sevāṁ bhāvyām rāgādhvapānthair vrajam anucaritaṁ naityikaṁ tasya naumi

"The goal of Prema-sevā directed to the lotus feet of Rādhārāṇī's heart's beloved, Śrī Kṛṣṇa, can never be attained by such big personalities as Brahmā, Śiva, or Ananta Śeṣa.

That Prema-sevā can, however, be attained in today's world by the person who treads the path of Rāgānugā-bhakti.

The goal of this Sādhana can only be achieved by great hankering applied to serving Śrī Kṛṣṇa, following in the footsteps of His associates in their daily pastimes by the process of Mānasī-sevā.

I offer my obeisances unto these Aṣṭa-Kālīya-Līlās as they continually unfold in the land of Vṛndāvana."