sexta-feira, 26 de agosto de 2016

No Brain, No Gain

ācāryāt pādamādatte pādaṁ śiṣyaḥ svamedhayā
pādaṁ sabrahmacāribhyaḥ pādam kālakrameṇa ca

"Uma pessoa aprende 1/4 com o Guru, 1/4 com a própria inteligência, 1/4 ao analisar entre irmãos espirituais, e 1/4 com o passar do tempo."

(Sri Nīlakaṇṭha)

ācāryāt pādamādatte pādaṁ śiṣyaḥ svamedhayā
pādaṁ sabrahmacāribhyaḥ pādam kālakrameṇa ca

One learns 1/4 from the Guru, 1/4 by one’s own intelligence, 1/4 by discussion among god-brothers, and 1/4 only with passage of time.

(Sri Nīlakaṇṭha)

The source is Sri Nīlakaṇṭha's commentary on Mahābhārata, Udyoga-parva, Chapter 44, Verse 16. 

The verse on which he is commenting also says something similar:

kālena pādaṁ labhate tathārthaṁ tataś ca pādaṁ guru-yogataś ca utsāha-yogena ca pādam ṛcchecchāstreṇa pādaṁ ca tato 'bhiyāti

Translation: The brahmacārī attains a quarter of the meaning of the Vedas by passage of time; a quarter by staying with the Guru; a quarter by his own enthusiasm and a quarter by mutual discussion with others.

Nīlakaṇṭha quotes this subhāṣita in his commentary. 

https://en.wikipedia.org/wiki/Neelakantha_Chaturdhara